निरय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरयः, पुं, (निकृष्टः अयो गमनं यत्र ।) नरकः । इत्यमरः । १ । ८ । १ ॥ (यथा, हरिवंशे । १६ । १६ । “कथञ्च शक्तास्ते दातुं निरयस्थाः फलं पुनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरय पुं।

नरकः

समानार्थक:नारक,नरक,निरय,दुर्गति

1।9।1।1।3

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥

अवयव : नरकस्थप्राणी,नरकस्थ_नदी,नारकीया_अश्रीकरम्

 : नरकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरय¦ पु॰ निर्गतोऽयोत्र प्रा॰ ब॰ नीचैरेत्यत्र निर् + इआघारे अच् वा। नरके अमरः
“निरये चैव पतनंयातनाश्च यमक्षये” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरय¦ m. (-यः) Hell. E. निर् out, beyound, अय good fortune.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरयः [nirayḥ], 1 Hell; निरयनगरद्वारमुद्घाटयन्ती Bh.1.63; Ms. 6.61.

Sorrow, unhappiness; सततं निरयं प्राप्तः परपिण्डोप- जीविनः Mb.1.141.37.

Sin; दुर्लभो ह्यस्य निरयः शशाङ्- कस्येव कल्मषम् Rām.2.36.27. -Comp. -वर्त्मन् n. active worldly life (प्रवृत्तिमार्ग); येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्णुः Bhāg.1.82.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरय/ निर्-अय m. (either fr. निस्+ इ= egression , sc. from earthly life , or fr. निर्+ अय" without happiness ") निरयor Hell (personified as a child of fear and death BhP. ) Mn. MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Bhaya and मृत्यु. भा. IV. 8. 4.
(II)--one of the seven seers of the स्वारोचिष epoch. Vi. III. 1. ११.
"https://sa.wiktionary.org/w/index.php?title=निरय&oldid=431861" इत्यस्माद् प्रतिप्राप्तम्