निरयण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरयण¦ न॰ निर् + अय--भावे ल्युट्। निर्गमने। करणे ल्युट्। निर्गमनोपाये
“पश्चात् निरयणं कृतम्” ऋ॰

१० ।

१२

३ ।


“निरयणं निर्गमनोपायः” भा॰।

"https://sa.wiktionary.org/w/index.php?title=निरयण&oldid=362861" इत्यस्माद् प्रतिप्राप्तम्