निरवधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरवधि/ निर्--अवधि mfn. unlimited , Bhavabh. Ra1jat.

निरवधि/ निर्--अवधि mfn. endless , infinite Sarvad. (also धिक).

"https://sa.wiktionary.org/w/index.php?title=निरवधि&oldid=363019" इत्यस्माद् प्रतिप्राप्तम्