निरसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसनम्, क्ली, (निरस्यते क्षिप्यते इति । निर् + अस + ल्युट् ।) प्रत्याख्यानम् । इत्यमरः । ३ । २ । ३१ ॥ (यथा, महाभारते । १४ । ४ । १० । “स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनञ्च तत् । नियतो वर्त्तयामास प्रजाहितचिकीषया ॥”) वधः । निष्ठीवनम् । इति मेदिनी । ने, १९१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसन नपुं।

निराकरणम्

समानार्थक:प्रत्याख्यान,निरसन,प्रत्यादेश,निराकृति

3।2।31।2।2

निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥

वैशिष्ट्य : निराकरणशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसन¦ न॰ निर् + असु--क्षेपे भावे ल्युट्। प्रत्याख्याने अमरः
“स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा” मा॰ आश्व॰

४ अ॰। आधारे ल्युट्।

२ बधे निष्कृष्य असनम् क्षेप-णम्।

३ निष्ठीवने च मेदि॰। ष्टिवु निरसने इत्युक्तेःष्ठीवनस्य निष्कृष्यश्लेष्मादेः क्षेपणरूपत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसन¦ mfn. (-नः-ना-नं) What removes, expels, subdues, checks, &c. n. (-नं) n.
1. Rejection, denial, contradiction, disallowance.
2. Suppressing, checking.
3. Appeasing.
4. Expelling, ejecting,
5. Spitting, spitting out any thing with sickness or disgust.
6. Kill- ing, destroying. E. निर् out or forth. अस् to throw ल्युट् affix or युच्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसन [nirasana], a. Expelling, removing, driving away; निरस- नैरसनैरवृथार्थता Śi.6.47.

Vomiting. -नम् Expelling, ejecting, expulsion, removal.

Denial, contradiction, rejection, refusal.

Refutation.

Vomiting forth, spitting out.

Checking, suppressing.

Destruction, killing, extirpation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसन/ निर्- mf( ई)n. casting out , driving away , expelling , removing , rejecting S3is3. BhP. Sus3r.

निरसन/ निर्- n. the act of casting out etc. Sa1n3kS3r. BhP. Sarvad.

निरसन/ निर्- n. vomiting , spitting out L.

निरसन/ निर्- n. banishment from( abl. ) MBh.

निरसन/ निर्- n. denying , refusal , contradiction Kap. and Jaim. Sch.

निरसन/ निर्- n. scattering , dispersing Veda7ntas.

निरसन/ निर्- n. destruction , extermination L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरसन न.
(निर्+असु क्षेपे+ल्युट्) (दर्भ-आसन से घास के पत्र को दक्षिण की तरफ) फेंकना, आश्व.श्रौ.सू.1.3.32 (उसके बाद ‘उपवेषण’ होता है); श्रौ.प.नि. 27.22०- 221. घास के पत्र को फेंकते समय पढ़े जाने वाले मन्त्र को भी ‘निरसन’ कहते हैं।

"https://sa.wiktionary.org/w/index.php?title=निरसन&oldid=478903" इत्यस्माद् प्रतिप्राप्तम्