निरस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस्तः, त्रि, (निर् + अस् + क्तः ।) प्रहित- बाणः । त्यक्तशरः । त्वरितोदितम् । शीघ्रो- च्चारितवचः । निराकरणविशिष्टः । तत्पर्य्यायः । प्रत्यादिष्टः २ प्रत्याख्यातः ३ निराकृतः ४ निकृतः ५ विप्रकृतः ६ । इत्यमरः । ३ । १ । ४० ॥ प्रतिक्षिप्तम् ७ अपविद्धम् ८ । इति हेमचन्द्रः ॥ निष्ठ्यूतः । प्रेषितः । संत्यक्तः । प्रतिहतः । इति मेदिनी । ते, ११७ ॥ (यथा, हितोपदेशे । १ । ४८ । “यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥” यथाच मार्कण्डेयपुराणे । ८९ । २३ । “आयान्ती वह्निकूटाभा सा निरस्ता महो- ल्कया ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस्त नपुं।

शीघ्रोच्चारितवचः

समानार्थक:निरस्त,त्वरितोदित

1।6।20।1।3

लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्. अम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्.।

पदार्थ-विभागः : , गुणः, शब्दः

निरस्त वि।

प्रक्षिप्तबाणः

समानार्थक:निरस्त

2।8।88।1।1

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ। तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

निरस्त वि।

निराकृतः

समानार्थक:प्रत्यादिष्ट,निरस्त,प्रत्याख्यात,निराकृत

3।1।40।2।2

आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ। प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस्त¦ त्रि॰ निर--अस--क्षेपे कर्मणि क्त।

१ प्रत्याख्याते नि-वारिते अमरः
“निरस्तगाम्भीर्य्यमपास्तपुष्पकम्” माघः
“निरस्तः परावसुः” क्रव्यादाग्निभानत्यागे मन्त्रः।

२ त्व-रितोदिते न॰।

३ त्यक्तशरे पु॰ अमरः।

४ निष्ठ्यूते

५ प्र-तिहते

६ प्रेषिते त्रि॰ मेदि॰। भावे क्त।

७ निष्ठीवने

८ निवारणे

९ क्षेपणे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Expelled, sent forth or out.
2. Sent, thrown, cast, directed.
3. Thrown off, (as from a horse.)
4. Abandoned, deserted, left.
5. Rejected, disallowed.
6. Shot, (as an arrow,)
7. Uttered ra pidly, hurried.
8. Destroyed,
9. Gone, absent, what is not.
10. Suppressed, checked.
11. Torn or taken.
12. Broken, (as an agreement.) E. निर् out or forth, अस् to throw or send, affix कर्मणि क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस्त [nirasta], p. p.

Cast off or away, thrown out or away, repudiated, driven, expelled, banished; कौलीन- भीतेन गृहान्निरस्ता R.14.84.

Dispelled, destroyed.

Abandoned, deserted.

Removed, deprived or void of; निरस्तपादपे देश एरण्डोपि द्रुमायते H.1.67.

Discharged (as an arrow).

Refuted.

Vomited, spit out.

Uttered rapidly; सर्वे ऊष्माणो$ग्रस्ता अनिरस्ता विवृता वक्तव्याः Ch. Up.2.22.5.

Torn out or destroyed.

Suppressed, checked.

Broken (as an agreement &c.).

Thrown off (as from a horse).

Offered, given; त्वं पुण्डरीकमुख बन्धुतया निरस्तमेको निवापसलिलं पिबसीत्ययुक्तम् Māl.9.4.

Rejected, disallowed.

Sent forth or away. -स्तः An arrow discharged.

स्तम् Rejecting, refusal &c.

Dropping or leaving out, rapid pronunciation.

Spitting out.

Preventing, warding of.

Throwing or casting.-Comp. -भेद a. having all differences removed, same, identical. -राग a. one who has renounced all worldly attachments. -संख्य a innumerable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरस्त/ निर्- mfn. ( R. also असित)cast out or off , expelled , banished , rejected , removed , refuted , destroyed S3Br. Mn. MBh. etc.

निरस्त/ निर्- mfn. shot off (as an arrow) L.

निरस्त/ निर्- mfn. spit out , vomited L.

निरस्त/ निर्- mfn. pronounced hurriedly or dropped in pronouncing( अ-न्ChUp. ii , 22 , 3 )Page553,2

निरस्त/ निर्- n. dropping or leaving out (considered a fault in pronunciation) Pat.

"https://sa.wiktionary.org/w/index.php?title=निरस्त&oldid=363183" इत्यस्माद् प्रतिप्राप्तम्