निराकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकरणम्, क्ली, (निर् + आ + कृ + ल्युट् ।) निवारणम् । निरसनम् । इति निराकरिष्णु- शब्दटीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकरण¦ n. (-णं)
1. Obstruction, opposition, contradiction. rejection.
2. Refutation, reply.
3. Holding in consideration, making light of, contempt, disesteem.
4. Expelling, turning out or away.
5. Throwing out or off.
6. Neglecting the chief sacrificial or religious duties. E. निर् privative particle, and आङ् before, कृ to do or make, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकरणम् [nirākaraṇam], 1 Repudiating, expelling, turning away; निराकरणविक्लवा Ś.6.

Banishing.

Obstruction, contradiction, opposition, rejection.

Refutation, reply.

Contempt.

Neglecting the chief sacrificial duties.

Forgetting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकरण/ निर्-आ- n. separating (in अ-निराक्) Sarvad.

निराकरण/ निर्-आ- n. driving away , turning out , expelling , removing , repudiating (of a woman) , opposing , contradicting , denying Ka1lid. Sarvad. etc.

निराकरण/ निर्-आ- n. forgetting (in अ-निराक्) TA1r. Pa1rGr2.

निराकरण/ निर्-आ- n. neglecting the chief sacrificial or religious duties W.

"https://sa.wiktionary.org/w/index.php?title=निराकरण&oldid=363316" इत्यस्माद् प्रतिप्राप्तम्