निराकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकारः, पुं, (निर्गत आकारो देहादिदृश्य- स्वरूपं यस्मादिति । निरादय इति समासः ।) परमेश्वरः । ब्रह्म । यथा, -- “साकारञ्च निराकरं सगुणं निर्गुणं प्रभुम् । सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥” अपि च । “तेजःस्वरूपो भगवान् निराकारो निराश्रयः । निलिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ॥ ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरिणम् । वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ॥ केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् । शप्त्रचक्रगदापद्मधरं पीताम्बरं परम् ॥ द्विभुजं कमनीयञ्च किशोरं श्यामसुन्दरम् । शान्तं गोपाङ्गनाकान्तं रत्नभूयणभूषितम् ॥ एषं तेजस्विनं भक्त्या सेवन्ते सततं मुदा । ध्यायन्ति योगिनो यत्तु कुतस्तेजस्विनं विना ॥” अपि च । “योनिर्गुणः स निर्लिप्तः शक्तिभ्यो नहि संयुतः । सिसृक्षुराश्रितः शक्तौ निर्गुणः सगुणो भवेत् ॥ यावन्ति च शरीराणि भोगार्हाणि महामुने ! । प्राकृतानि च सर्व्वाणि श्रीकृष्णविग्रहं विना ॥ ध्यायन्ति योगिनस्तञ्च शुद्धं ज्योतिःस्वरूपिणम् । हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् ॥ वैष्णवास्तं न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः । कुतो बभूव तज्ज्योतिरहो तेजस्विनं विना ॥ ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् । अतीवामूल्यसद्रत्नभूषणेन विभूषितम् ॥ एवं भक्ताश्च ध्यायन्ति शश्वच्चरणसेविनः । योगिनो योगरूपञ्च काले भक्तिबिपाकतः ॥ ज्योतिरभ्यन्तरे मूर्त्तिं पश्यन्ति कृपया प्रभोः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३२ । ७ । ४२ अः ॥ तस्य द्बिचत्वारिंशन्नामानि यथा, -- “जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च । ज्योतिःस्वरूपो ह्यनघः सगुणो निर्गुणो महान् ॥ भक्तानुरोधात् साकारो निराकारो निरङ्कुशः । निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः ॥ निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः । स्वात्मारामः पूर्णकामोऽनिमेषो नित्य एव च ॥ सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदाङ्गो वेदविद्बिभुः ॥ द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् । दृढां भक्तिं हरेर्दास्ये लभते वाञ्छितञ्च यत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः ॥ आकारशून्ये, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकार¦ त्रि॰ निर्गतः आकारोऽवयवोऽस्य प्रा॰ ब॰।

१ अव-यवहीने

२ देहाद्याकारवर्जिते ब्रह्मणि च
“तेजःस्वरूपोभगवान् निराकारो निराश्रयः” ब्रह्मवै॰ जन्मस्य॰

७ अ॰।
“निराकरज्ञानवादेऽपि योग्यतावशेन प्रतिकर्मव्यव-स्थायाः स्थितत्वात्” सर्वद॰। आकार आह्वानम्।

३ निर्गताह्वाने च
“निराकारा निरानन्दा दीना प्रति-हतस्वना” (अयोध्या) रामा॰ अयो॰

११

३ स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकार¦ mfn. (-रः-रा-रं)
1. Devoid of form or figure.
2. Formless. 3 Disguise. m. (-रः)
1. Heaven.
2. VISHN4U.
3. SI4VA.
4. The divine spirit, God.
5. Reproach, censure. E. निर। implying negative or depreciation, and आकार shape, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकारः [nirākārḥ], Reproach, censure; see under निर् also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकार/ निर्--आकार mfn. formless , shapeless , incorporeal( ब्रह्मन्) , making no appearance or show , insignificant , unimportant MBh. R. etc.

निराकार/ निर्--आकार mfn. having no object(See. below)

निराकार/ निर्--आकार m. N. of शिवS3ivag.

निराकार/ निर्--आकार m. of विष्णुL.

निराकार/ निर्--आकार m. heaven L.

निराकार/ निर्--आकार m. the universal spirit , god L.

निराकार/ निर्-आ- (for 1. See. p. 540 , col. 1) m. rebuke , reproach , censure L.

"https://sa.wiktionary.org/w/index.php?title=निराकार&oldid=363356" इत्यस्माद् प्रतिप्राप्तम्