निराकृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकृतिः, स्त्री, (निर् + आ + कृ + क्तिन् ।) निर- सनम् । निराकरणम् । इत्यमरः । ३ । २ । ३१ ॥ (निर्गता आकृतिर्यस्मादिति ।) अनाकारे अस्वाध्याये च त्रि । इति मेदिनी । ते, २०३ ॥ (पुं, पञ्चमहायज्ञानुष्ठानरहितः । यथा, मनुः । ३ । १५४ । “यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥” “निराकृतिः पञ्चमहायज्ञानुष्ठानरहितः । तथा च छन्दोगपरिशिष्टम् । निराकर्त्तामरादीनां स विज्ञेयो निराकृतिः ॥” इति कुल्लूकभट्टः ॥ “निराकृतिः सत्यधिकारे महायज्ञानुष्ठान- रहितः । अनद्धा निराकृतिरुच्यते । एवं हि शतपथे । यो न देवानर्च्चति न पितॄन् न मनुष्या- निति । यैस्तु पठ्यते अस्वाध्यायश्रुतधनैर्निरा- कृतिरुदाहृतः ।” इति मेधातिथिः ॥ * ॥ रोहितमनुपुत्त्रः । यथा, हरिवंशे । ७ । ६३ । “दक्षपुत्त्रस्य पुत्त्रास्ते रोहितस्य प्रजापतेः । मनोः पुत्त्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकृति पुं।

वेदाध्ययनरहितः

समानार्थक:अस्वाध्याय,निराकृति

2।7।53।2।4

नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना। व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

निराकृति पुं।

निराकरणम्

समानार्थक:प्रत्याख्यान,निरसन,प्रत्यादेश,निराकृति

3।2।31।2।4

निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्. प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥

वैशिष्ट्य : निराकरणशीलः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकृति¦ स्त्री निर् + आ + कृ--क्तिन्।

१ प्रत्यादेशे निराकरणेनिवारणे अमरः।
“प्रलयः सुखदुःखाभ्यां चेष्टाज्ञान-निराकृतिः” सा॰ द॰। निर्गता आकृतिराकारोऽस्य प्रा॰ ब॰।

२ निराकारे
“योऽसौ विष्णुरगाधात्मा परमात्मा निरा-कृतिः” हरिवं॰

२१

८ अ॰। निर् + आ + कृ--कर्त्तरिक्तिच्।

३ पञ्चयज्ञत्यागिनि पु॰
“यक्ष्मी च पशुशालश्चपरिवेत्ता निराकृतिः” मनुः
“यस्तु पञ्च महायज्ञविहीनःस निराकृतिः” कुल्लू॰ धृतवचनम्।
“निराकर्त्तासुरादीनांस विज्ञेयो निराकृतिः” शब्दार्थचि॰ धृतवाक्यम्। तस्यदेवयज्ञनिराकर्त्तृत्वात् तथात्वम्।

४ रोहितमनुपुत्रभेदे पु॰
“दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः। मनोः पुत्रोधृष्टकेतुः पञ्चहोत्रो निराकृतिः” हरिवं॰

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकृति¦ mfn. (-ति-तिः-ति).
1. A person who has not duly gone through a course of study, especially applied however to the religious student, who has not duly read the Ve4das.
2. One who neglects the five great religious obligations.
3. Shapeless, formless, viewless. m. (-तिः)
1. Rejection, contradiction, opposi- tion, disallowance.
2. Obstacle, impediment. E. निरा implying privation or obstruction, कृति making, causing; or निर् private and आकृति form. निर + आ + कृ क्तिन् or कर्त्तरि क्त्रिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकृतिः [nirākṛtiḥ], f.,

निराक्रिया Repudiation, expulsion, rejection.

Refusal.

Obstruction, obstacle, impediment, interruption.

Opposition, also see under निर्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराकृति/ निर्--आकृति mfn. formless , shapeless ( विष्णु) Hariv.

निराकृति/ निर्--आकृति mfn. deformed , ugly Ma1rkP.

निराकृति/ निर्--आकृति m. a person who neglects his religious duties , ( esp. ) a Brahman who has not duly read the वेदs , Gaut. Mn. MBh. etc ,

निराकृति/ निर्-आ- f. (for 1. See. p. 540 , col. 1) , obstruction , impediment , interruption Sa1h.

निराकृति/ निर्-आ- f. repudiation , rejection , contradiction , refutation L.

निराकृति/ निर्-आ- f. forgetting(See. सर्व-न्) BhP.

निराकृति/ निर्-आ- mfn. impeding , obstructing L.

निराकृति/ निर्-आ- m. N. of a son of the first मनुसावर्णिHariv. 2 .

"https://sa.wiktionary.org/w/index.php?title=निराकृति&oldid=363431" इत्यस्माद् प्रतिप्राप्तम्