निरामिष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामिष¦ त्रि॰ निर्गतमामिमभिलाषो मांसाद्यामिषं वायस्मात् प्रा॰ ब॰।

१ लोभशून्ये
“अध्यात्मरतिरासनो निर-प्रेक्षो निरामिषः” मनुः

२ र्मासाद्यामिषहीने च
“सा-मिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः। आमिषस्य परि-त्यागात् कुररः सुखमेधते” भा॰ शा॰

११

९ अ॰।

३ आमिष-रहिते अन्नादौ।
“नैवेद्यैश्च निरामिषैः” ति॰ त॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामिष/ निर्--आमिष mfn. fleshless Bhartr2.

निरामिष/ निर्--आमिष mfn. receiving no booty or wages MBh.

निरामिष/ निर्--आमिष mfn. free from sensual desires or covetousness Mn. vi , 49

निरामिष/ निर्--आमिष mfn. not striving after any reward Lalit.

"https://sa.wiktionary.org/w/index.php?title=निरामिष&oldid=363705" इत्यस्माद् प्रतिप्राप्तम्