निरायास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरायास¦ mfn. (-सः-सा-सं) Not giving trouble, ready, easily attainable. E. निर् neg. आयास exertion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरायास/ निर्--आयास mfn. not causing trouble or fatigue , easy MBh.

निरायास/ निर्--आयास mfn. kind Divya1v.

"https://sa.wiktionary.org/w/index.php?title=निरायास&oldid=363756" इत्यस्माद् प्रतिप्राप्तम्