निरायुध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरायुध¦ mfn. (-धः-धा-धं) Unarmed, defenceless. E. निर् neg. आयुध a weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरायुध/ निर्--आयुध mfn. weaponless , unarmed Mn. Hariv.

"https://sa.wiktionary.org/w/index.php?title=निरायुध&oldid=363761" इत्यस्माद् प्रतिप्राप्तम्