सामग्री पर जाएँ

निराश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराशः, त्रि, (निर्गता आशा यस्मादिति ।) आशाशून्यः । यथा, तिथितत्त्वे । “भूताहे ये प्रकुर्व्वन्ति उल्काग्रहमचेतसः । निराशाः पितरो यान्ति शापं दत्त्वा सुदा- रुणम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराश¦ त्रि॰ निर्गता आशा यस्य प्रा॰ ब॰। आशारहिते
“निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ति॰ त॰
“सनो बभूवेन्दुमतीनिराशम्” रघुः। तस्य भावःप्यञ्। नैराश्य आशाशून्यत्वे
“आशा बलवती राजन्!नैराश्यं परमं सुखम्। आशां निराशां कृत्वा तु सुखं{??}पिति पिङ्गला” भा॰ शा॰

१७

८ अ॰। [Page4086-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराश¦ mfn. (-शः-शा-शं)
1. Hopeless, despairing.
2. Disappointed. E. निर्, and आश hope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराश/ निर्--आश mf( आ)n. without any hope or wish or desire , indifferent Kap. Ka1v. Ra1jat. etc. ( आशाम् निर्-आशांकृ, to make hope hopeless i.e. giving up all hope MBh. xii , 6647 ; See. 6520 )

निराश/ निर्--आश mf( आ)n. despairing or despondent of (with loc. dat. acc. and प्रतिabl. , or comp. ) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=निराश&oldid=363843" इत्यस्माद् प्रतिप्राप्तम्