निराहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहारः, त्रि, (निर्गत आहारो यस्य ।) आहाररहितः । यथा, -- “निराहाराश्च ये जीवाः पापे धर्म्मे रताश्च ये ।” इति तर्पणप्रकरणीयाह्निकाचारधृतवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहार¦ त्रि॰ निर्गत आहारो यस्य प्रा॰ ब॰।

१ आहारशून्ये
“निराहाराश्च ये जीवाः” तर्पणमन्त्रः। निवृत्त आ-हारः प्रा॰ स॰।

२ निवृत्ते आहारे
“पश्चात्तापो निराद्वारःसर्वेऽमी शुद्धिहेतवः” याज्ञ॰ अव्ययी॰।

३ आहाराभावे न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहार¦ mfn. (-रः-रा-रं) Fasting through necessity or choice. E. निर् privative, आहार food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहार/ निर्--आहार m. want of food , fasting Ya1jn5.

निराहार/ निर्--आहार mf( आ)n. having no food or abstaining from it MBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mountain kingdom. M. ११४. ५५. [page२-246+ ३५]

"https://sa.wiktionary.org/w/index.php?title=निराहार&oldid=431871" इत्यस्माद् प्रतिप्राप्तम्