निरीक्षक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षक [nirīkṣaka], a. Looking at, observing &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षक/ निर्- mfn. looking at , seeing , viewing BhP.

निरीक्षक/ निर्- mfn. seeing = visiting( अ-न्) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=निरीक्षक&oldid=364098" इत्यस्माद् प्रतिप्राप्तम्