निरीक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षणम्, क्ली, (निर् + ईक्ष + भावे ल्युट् ।) दर्शनम् । यथा, -- “द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रघातक्रमनिग्रहाच्च । वास्पग्रहात् सूर्य्यनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ॥” इति माधवकरः ॥ (निरीक्षते इति । निर् + ईक्ष + ल्युः । दर्शके, त्रि । यथा, भागवते । ७ । १५ । ३२ । “प्राणापानौ संनिरुन्ध्यात् पूरकुम्भकरेचकैः । यावत् मनस्त्यजेत् कामान् स्वनासाग्रनिरी- क्षणः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षण¦ n. (-णं)
1. Looking at, regarding, seeing.
2. Expecting. E. निर्, and ईक्षण seeing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षणम् [nirīkṣaṇam] निरीक्षा [nirīkṣā] निरीक्षितम् [nirīkṣitam], निरीक्षा निरीक्षितम् 1 A look.

Looking at, regarding, seeing, beholding; मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः Ki.2.55.

Looking out for, searching.

Consideration, regard; निरीक्षया as to, in respect of.

Hope, expectation.

Aspect of planets. निरीशम् (-षम्) A plough-share.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षण/ निर्- mfn. looking at , regarding( ifc. ) BhP.

निरीक्षण/ निर्- n. look , looking at , observing

निरीक्षण/ निर्- n. sight , view( ifc. f( आ). ; See. दुर्-न्)

निरीक्षण/ निर्- n. the aspect of the planets Var. R. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=निरीक्षण&oldid=364103" इत्यस्माद् प्रतिप्राप्तम्