सामग्री पर जाएँ

निरीक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षा¦ f. (-क्षा).
1. Looking at, regarding.
2. Hope, expectation. E. निर् before, ईक्ष् to see. अङ् and टाप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्षा/ निर्- f. looking at , regarding

निरीक्षा/ निर्- f. hope , expectation W.

"https://sa.wiktionary.org/w/index.php?title=निरीक्षा&oldid=364122" इत्यस्माद् प्रतिप्राप्तम्