निरीक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्ष् [nirīkṣ], 1 Ā.

To gaze at steadfastly, mark or view completely; (धेन्वा) ... निरीक्ष्यमाणः सुतरां दयालुः R.2.52; यावदेतान् निरीक्षे$हं योद्धुकामानवस्थितान् Bg.1.22; Ms.4.38.

To look for, search after; निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव Vikr.1.29.

To observe, perceive, contemplate, view.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीक्ष्/ निर्- A1. -ईक्षते( ति) , to look at or towards , behold , regard , observe (also the stars) , perceive Var. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निरीक्ष्&oldid=364141" इत्यस्माद् प्रतिप्राप्तम्