निरीश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीश्वर¦ त्रि॰ निस्त्यक्त ईश्वरो यत्र प्रा॰ व॰।

१ ईश्वररहितेवादे
“निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम्” सां॰ प्र॰भा॰ पद्मपु॰।

२ तद्वादयुने नास्तिके। निरीशादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीश्वर/ निर्--ईश्वर mfn. godless , atheistic

"https://sa.wiktionary.org/w/index.php?title=निरीश्वर&oldid=364169" इत्यस्माद् प्रतिप्राप्तम्