निरीह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीहः, पुं, (निर्गता ईहा चेष्टा यस्मात् ।) विष्णुः । यथा, -- “निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे चत्वारिशन्ना- मकथने ७ अध्यायः ॥ ईहाशून्ये, त्रि ॥ (यथा, देवीभागवते । ४ । १० । ११ । “निरीहः पुरुषः कस्मात् प्रकुर्य्याद् युद्धमीदृ- शम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीह¦ त्रि॰ निर्गता ईहा यस्य प्रा॰ ब॰। चेष्टाशून्ये
“नि-रीहस्य हतद्विषः” रघुः निवृत्ता ईहा प्रा॰ त॰। चेष्टा-विरोधिव्यापारे स्त्री
“शमो निरीहावस्थायामात्मवि-श्रावजं सुखम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीह¦ mfn. (-हः-हा-हं) Indifferent, desireless, unanxious. E. निर् neg. ईह who seeks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरीह/ निर्--ईह mfn. motionless , inactive , desireless , indifferent , unanxious MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निरीह&oldid=500669" इत्यस्माद् प्रतिप्राप्तम्