निरुक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्ति¦ स्त्री निर् + वच--क्तिन्।

१ निर्वचने प्रकृतिप्रत्ययाद्य-वयवार्थकथनद्वारा समुदितार्थबोधने
“किं कारणं जरत्-कारोर्नामैतत् प्रथितं भुवि। जरत्कारुनिरुक्तिं त्वं यथा-वत् वक्तुमर्हसि” सौतिरुषाच
“जरेति क्षयमाहुर्वैदारणं कारुसंज्ञितम्। शरीरं कारु तस्यासीत्तत्सधीमाञ्छनैः शनैः। क्षपयामास तीव्रेण तपसेत्यतउच्यते। जरत्कारुरिति ब्रह्मन्! वासुकेर्भगिनी तथा” भा॰ आ॰

४० अ॰।

३९

९ पृ॰ अलङ्कारशब्दोक्ते

२ अलङ्कारभेदे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्ति¦ f. (-क्तिः) The Ve4danga or portion of the scriptural science, which explains obscure and obsolete terms.
2. Explanation of words.
3. An artificial explanation of the derivation of a word; (In rhetoric). see the last. E. निर्, and उक्ति saying, or निर् + वच-क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्तिः [niruktiḥ], f.

Derivation, etymological interpretation of words; जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि Mb.1.4.2.

(In Rhet.) An artificial explanation of the derivation of a word; thus defined: निरुक्तिर्योगतो नाम्नामन्यार्थत्व- प्रकल्पनम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ Chandr.5.168 (where दोषाकरः is equal to दोषाणामाकरः).

(In drama.) communication of an event that has taken place.

N. of Yāska's commentary on the Nighaṇṭus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्ति/ निर्-उक्ति f. etymological interpretation of a word MBh. BhP.

निरुक्ति/ निर्-उक्ति f. (in rhet. )an artificial explanation or derivation of a word Kuval.

निरुक्ति/ निर्-उक्ति f. (in dram. ) communication of an event that has taken place Sa1h.

निरुक्ति/ निर्-उक्ति f. N. of यास्क's Comm. on the निघण्टुs

निरुक्ति/ निर्-उक्ति f. of a Comm. on the तर्क-संग्रहetc.

"https://sa.wiktionary.org/w/index.php?title=निरुक्ति&oldid=364262" इत्यस्माद् प्रतिप्राप्तम्