निरुत्साह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुत्साह¦ mfn. (-हः-हा-हं) Indolent, indifferent. E. निर् neg. उत्माह effort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुत्साह/ निर्--उत्साह m. absence of exertion , indolence Hariv.

निरुत्साह/ निर्--उत्साह mf( आ)n. without energy or courage , indolent , indifferent MBh. R. etc.

निरुत्साह/ निर्--उत्साह mf( आ)n. despondent of( loc. ) MBh. vii , 1836

"https://sa.wiktionary.org/w/index.php?title=निरुत्साह&oldid=364360" इत्यस्माद् प्रतिप्राप्तम्