निरुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुध् [nirudh], 7 U.

To obstruct, stop, oppose, block up; न्यरुन्धंश्चास्य पन्थानम् Bk.17.49; 16.2; Mk.1.22.

To confine, lock up; विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि Ms.11.176; सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च Bg.8.12.

To cover, hide; Ms.1.16.

To keep off, remove.

To curb, restrain, check; अभूतलस्पर्शतयानिरुद्धतः Ś.7.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुध्/ नि- P. A1. -रुणद्धि, -रुन्द्धे, to hold back , stop , hinder , shut up , confine , restrain , check , suppress , destroy RV. etc. ; to keep away , ward off , remove RV. Br. Page554,1; to surround or invest (a place) Ra1jat. BhP. ; to close( lit. " a door " or fig. " heart , mind " etc. ) MBh. Ka1v. etc. ; to catch or overtake Mr2icch. i , 20 : Caus. -रोधयति, to shut or cause to be shut Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=निरुध्&oldid=364468" इत्यस्माद् प्रतिप्राप्तम्