निरुपम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुपमः, त्रि, (निर्गता उपमा सादृश्यं यस्मात् ।) उपमारहितः । अनुपमः । यथा, -- “गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरी ।” इति प्रबोधचन्द्रोदयः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुपम¦ mfn. (-मः-मा-मं) Unequalled, having no resemblance or likeness. E. निर्, and उपमा similitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुपम/ निर्--उपम mf( आ)n. peerless , unequalled , incomparable Hariv. Ka1v. etc.

निरुपम/ निर्--उपम m. N. of a man L.

"https://sa.wiktionary.org/w/index.php?title=निरुपम&oldid=364569" इत्यस्माद् प्रतिप्राप्तम्