निरूढि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूढि¦ स्त्री नि + रुह--क्तिन्।

१ प्रसिद्धौ
“नृप! विद्यासुनिरूढिमागता” किरा॰।

२ निरूढलक्षणायाञ्च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूढिः [nirūḍhiḥ], f.

Fame, celebrity.

Familiarity, conversancy, proficiency; नृप विद्यासु निरूढिमागता Ki.2.6.

Confirmation.

= निरूढलक्षणा q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूढि/ निर्- f. fame , celebrity( lit. spreading , divulging ?) Kir. ii , 6.

"https://sa.wiktionary.org/w/index.php?title=निरूढि&oldid=364750" इत्यस्माद् प्रतिप्राप्तम्