निरूपण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपणम्, क्ली, (नि + रूप + णिच् + ल्युट् ।) आलोकः । विचारः । निदर्शनम् । इति मेदिनी । णे, ९९ ॥ (यथा, महाभारते । ३ । ७१ । ३१ । “प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् । दैवेन विधिना युक्ताः शास्त्रोक्तैश्च निरूपणैः ॥” निरूपयतीति । नि + रूप + णिच् + ल्युः । निरूपके, त्रि । यथा, मार्कण्डेये । १६ । ६९ । “एते देवा सहेन्द्रेण मामुपागम्य दुःखिताः । तद्बाक्यापास्तसत्कर्म्मदिननक्तं निरूपणाः ॥ याचन्तेऽहर्निशं संस्थां यथावदविखण्डिताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपण¦ न॰ नि + रूप--ल्युट्। तत्त्वज्ञानानुकूलशब्दप्रयोगे

१ विचारे

२ निदर्शने

३ आलोके च
“निरूपणं लक्षणादि-प्रकारेण ज्ञानानुकूलवचनम्” दाय॰ भा॰ श्रीकृष्णः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपण¦ n. (-णं)
1. Sight, seeing.
2. Doubt, discussion, investigation. 3 Ascertaining, determining.
4. Searching, looking for.
5. Form, shape. E. नि implying certainty, रूप to have form, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपणम् [nirūpaṇam] णा [ṇā], णा 1 Form, shape.

Sight, seeing.

Looking for, searching.

Ascertaining, investigation; determination.

Definition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपण/ नि- mfn. stating , determining , defining( ifc. ) , ch. of Sa1h.

निरूपण/ नि- n. id. Pur. S3am2k. Kull.

निरूपण/ नि- n. looking into , searching , investigation , examination Sarvad.

निरूपण/ नि- n. sight , appearance , form , shape MBh.

"https://sa.wiktionary.org/w/index.php?title=निरूपण&oldid=364769" इत्यस्माद् प्रतिप्राप्तम्