निरूपित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपितः, त्रि, (नि + रूप + णिच् + क्तः ।) कृतनिरूपणः । नियुक्तः । इति श्रीधरस्वामी ॥ यथा, श्रीभागवते । १ । ५ । २३ । “निरूपितो बालक एव योगिनां सुश्रूषणे प्रावृषि निर्विविक्षताम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपित¦ त्रि॰ नि + रूप--क्त। निरूपणकर्मणि तस्य भायःत्व। निरूपितत्वं न्यायोक्ते स्वरूपसम्बन्धविशेषे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपित¦ mfn. (-तः-ता-तं)
1. Seen, beheld.
2. Ascertained.
3. Discovered, found.
4. Appointed, deputed, directed to do any thing.
5. Con- sidered, weighed. E. नि before, रूप to have form, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपित [nirūpita], p. p.

Seen, discovered, marked, beheld.

Appointed, chosen, selected; निरूपितः सर्वसहो गदाभृता Bhāg.9.5.9; केदारकर्मणि निरूपितः 5.9.11.

Weighed, considered.

Ascertained, determined.

Pointed against, shot off; अस्त्राण्यमोघमहिमानि निरूपितानि नो पस्पृशु- र्नृहरिदासमिवासुराणि Bhāg.1.15.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरूपित/ नि-रू mfn. seen , observed , considered , weighed , discovered , ascertained , determined , defined Ka1v. Pur. etc.

निरूपित/ नि-रू mfn. appointed , elected , chosen BhP. Pan5c.

निरूपित/ नि-रू mfn. pointed against , shot off BhP.

निरूपित/ नि-रू n. the state of having been discussed or ascertained Hcat.

"https://sa.wiktionary.org/w/index.php?title=निरूपित&oldid=364808" इत्यस्माद् प्रतिप्राप्तम्