निरोधक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोधक¦ त्रि॰ नितरां रुणद्धि नि + रुध--ण्वुल्।

१ निरोध-कारके स्त्रियां टप् अत इत्त्वम्। सा च सत्वप्रविष्टचिच्छक्तेः तमःप्राचुर्य्यात्

२ निरोधकारिण्यां स्त्री राध-वमट्टः। ध्वनिशब्दे

३९

२३ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोधक/ नि- mfn. obstructing , confining , hindering( ifc. ) MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=निरोधक&oldid=364978" इत्यस्माद् प्रतिप्राप्तम्