निर्गम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गम¦ m. (-यः)
1. Going forth or out, exit.
2. Total loss or departure. E. निर् out, गम going; also निर्गमन and निर्गति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गमः [nirgamḥ], 1 Going forth or out, going away; यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियाम् R.11.3.

Departure, vanishing, passing away; तेन तस्य मधुनिर्गमात् कृशश्चित्तयोनिर- भवत् पुनर्नवः R.19.46.

A door, an outlet, egress; कथमप्यवाप्तनिर्गमः प्रययौ K.159.

Exit, issue.

Exportplace (of goods); आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ Ms.8.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गम/ निर्- m. going forth , setting out , departure Var. R. etc.

निर्गम/ निर्- m. escaping from( abl. ) Veda7ntas.

निर्गम/ निर्- m. disappearing , vanishing , cessation , end MBh. Ka1v. Sus3r. etc.

निर्गम/ निर्- m. exit , issue , outlet R. Pan5c.

निर्गम/ निर्- m. a door L.

निर्गम/ निर्- m. export-place (of goods) Mn. viii , 401 ( opp. आ-गम).

"https://sa.wiktionary.org/w/index.php?title=निर्गम&oldid=365120" इत्यस्माद् प्रतिप्राप्तम्