निर्गमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गमन¦ न॰ निर् + नम--करणे ल्युट्।

१ द्वारे

२ प्रति-हारिणि शब्दार्थचि॰। भावे ल्युट्।

३ निःसरणे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गमनम् [nirgamanam], 1 Going out or forth.

A door.

A chamberlaiu, doorkeeper (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गमन/ निर्- n. going out , coming forth from( comp. ) MBh. Var.

निर्गमन/ निर्- n. issue , outlet , a door L.

"https://sa.wiktionary.org/w/index.php?title=निर्गमन&oldid=365130" इत्यस्माद् प्रतिप्राप्तम्