निर्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गम् [nirgam], 1 P.

To go out or forth, depart; प्रकाशं निर्गतः Ś.4; हुतवहपरिखेदादाशु निर्गत्य कक्षात् Ṛs.1.27; Ms. 9.83; Amaru 61; Ś.3.25;6.4.

To spring forth, arise; अन्यदर्ककिरणेभ्यो निर्गतम् K.136.

To remove; as in निर्गतविशङ्कः.

To be cured of a disease.

To come out or appear (as a bud); चूतानां चिरनिर्गतापि कलिका बघ्नाति न स्वं रजः Ś.6.3.

To go away, disappear.

To be freed from (with abl.).

To enter into or attain to any state, undergo, suffer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गम्/ निर्- P. -गच्छति( Subj. -गमाणिpf. p. -जगन्वान्RV. ; ind.p. -गत्यMBh. etc. , -गम्यMa1rkP. ) , to go out , come forth (often with बहिस्) , depart from( abl. ) , set out , start RV. etc. ; to come out or appear (as a bud) S3ak. ; to go away , disappear Ra1jat. Pan5c. ; to enter into any state , undergo( acc. ) MBh. ; (with निद्राम्)to fall asleep Katha1s. : Caus. -गमयति, to cause or order to set out BhP. : Desid. -जिगमिषते, to wish to set out ib.

"https://sa.wiktionary.org/w/index.php?title=निर्गम्&oldid=365139" इत्यस्माद् प्रतिप्राप्तम्