निर्ग्रन्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्ग्रन्थः, पुं, (ग्रन्थेभ्यः श्रुत्यादिनियमभ्या निर्गतः ।) नग्नकः । निस्वः । बालिशः । इति मेदिनी । थे, २० ॥ मुनिः । इति हेमचन्द्रः ॥ १ । ७६ ॥ द्यूतकारः । इति जटाधरः ॥ त्रि, ग्रन्थेभ्यो निर्गतः । निवृत्तहृदयग्रन्थिः । यथा, भागवते । १ । ७ । १० । “आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ॥” (“निर्ग्रन्थाः ग्रन्थेभ्यो निर्गताः । तदुक्तंगीतासु । ‘यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥’ इति । “यद्वा, ग्रन्थिरेव ग्रन्थः निवृत्तः क्रोधा- हङ्काररूपो ग्रन्थिर्येषां ते निवृत्तहृदयग्रन्थय इत्यर्थः ।” इति तट्टीकायां स्वामी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्ग्रन्थ¦ पु॰ निर्गतो ग्रन्थेभ्यः निरा॰ त॰।

१ क्षपणके दिगम्परे

३ बौद्धभेदे

२ द्यूतकरे

३ मुनिभेदे च मेदि॰।

४ निर्द्धने

५ भूर्स्ने

६ निःसहाये

७ निर्वेदं गते त्रि॰ हेमच॰। तत्रक्षपणस्य वस्त्रग्रन्धिशून्यत्वात् मुनेर्हृदयग्रन्थशून्यत्वात् चतथात्वम्
“आत्मरामाश्च मुनयोनिर्ग्रन्था अप्युरुक्रमे” भाग॰

१ ।

७ ।


“शाक्योपाध्यायार्हममिर्ग्रन्थनिमित्तनित-मकैवर्त्तैः” वृ॰ सं॰

५१ अ॰। स्वार्थे क। निर्ग्रन्थक क्षपणेपु॰ नि{??}ले वस्त्ररहिते त्रि॰ जटाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्ग्रन्थ¦ m. (-न्थः)
1. A saint, a devotee, one who has withdrawn from the world, and lives either as a beggar or a hermit.
2. A religious character wandering about naked.
3. A pauper, a beggar.
4. An idiot, a fool.
5. A gambler. E. निर not, ग्रन्थ a knot or tie, or figuratively, attachment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्ग्रन्थ/ निर्--ग्रन्थ mfn. free from all ties or hindrances BhP.

निर्ग्रन्थ/ निर्--ग्रन्थ mfn. without possessions , poor L.

निर्ग्रन्थ/ निर्--ग्रन्थ mfn. a saint who has withdrawn from the world and lives either as a hermit or a religious mendicant wandering about naked Var. Buddh.

निर्ग्रन्थ/ निर्--ग्रन्थ mfn. a fool , idiot L.

निर्ग्रन्थ/ निर्--ग्रन्थ mfn. a gambler L.

निर्ग्रन्थ/ निर्--ग्रन्थ mfn. murder , manslaughter Gal.

निर्ग्रन्थ/ निर्-ग्रन्थ etc. See. p. 541 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=निर्ग्रन्थ&oldid=365280" इत्यस्माद् प्रतिप्राप्तम्