निर्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जन¦ त्रि॰ निर्गतो जनो यस्मात् प्रा॰ व॰। जनैरनाकीर्णे विजने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जन/ निर्--जन mf( आ)n. unpeopled , lonely , desolate MBh. R.

निर्जन/ निर्--जन m. or n. solitude , desert R. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=निर्जन&oldid=365449" इत्यस्माद् प्रतिप्राप्तम्