निर्जर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जर¦ mfn. (-रः-रा-रं) Immortal, imperishable, undecaying. m. (-रः) A deity, an immortal. n. (-रं) Ambrosia, the food of the gods. f. (-रा)
1. A plant: see गुडुची।
2. A sort of perfume, commonly Mura. E. निर् not, जरा decrepitude or decay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जर/ निर्--जर mfn. (in some cases रस्Pa1n2. 7-2 , 101 )not becoming old , young , fresh BhP.

निर्जर/ निर्--जर mfn. imperishable , immortal W.

निर्जर/ निर्--जर m. a god Ra1jat.

निर्जर/ निर्--जर n. ambrosia or nectar L.

निर्जर/ निर्- mfn. (for 1. See. p.541)completely wearing down or destroying Col.

निर्जर/ निर्- m. (with जैनs) the gradual destruction of all actions (also f( आ). and 609558.1 रणn. ) HYog. Sarvad. Page555,1

"https://sa.wiktionary.org/w/index.php?title=निर्जर&oldid=365483" इत्यस्माद् प्रतिप्राप्तम्