सामग्री पर जाएँ

निर्जि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जि [nirji], 1 P.

To conquer, defeat; R.3.51; अनेक्रशो निर्जितराजकस्त्वम् Bk.2.52;7.94; Y.3.292.

To win, acquire by conquest.

To vanquish in a play.

To surpass, excel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जि/ निर्- P. -जयति( pf. -जिगायind.p. -जित्य) , to conquer , win (in battle , play etc. ) , acquire; subdue , vanquish , surpass Mn. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्जि&oldid=365571" इत्यस्माद् प्रतिप्राप्तम्