निर्जीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जीव¦ त्रि॰ निर्गतो जीवो यस्मात् प्रा॰ व॰। जीवाजरहितेदेहे
“वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोचितोक्षितैः” मा॰ द्रो॰

४९ अ॰। निर्जीवतुल्यैरित्यर्थः।
“चिता दहतिनिर्जीवं चिन्ता दहति जीवितम्” प्राचीनमाथा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जीव¦ mfn. (-वः-वा-वं) Lifeless. E. निर्, and जीव alive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्जीव/ निर्--जीव mf( आ)n. lifeless , dead MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्जीव&oldid=365626" इत्यस्माद् प्रतिप्राप्तम्