निर्झरिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्झरिणी, स्त्री, (निर्झर उत्पत्तिकारणत्वेना- स्त्यस्या इति । इनिः । ङीप् ।) नदी । इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । १७ । ७ । “सोऽपि तां वीक्ष्य लावण्यरसनिर्झरिणीं नृपः । यद्र प्राप परिष्वङ्गं तृषाक्रान्तो मुमूर्च्छ तत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्झरिणी स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।30।3।2

तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी। स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा॥ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्झरिणी¦ स्त्री निर्झरः पर्वतान्निःसृतजलप्रवाहः कारण-त्वेनाख्यस्या इनि ङीप्। नद्याम् त्रिका॰।
“स्स्वल-नमुखरभूरिस्वोतसो निर्झरिण्यः” महावीरचरितम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्झरिणी [nirjhariṇī] निर्झरी [nirjharī], निर्झरी A river, mountain-torrent; स्खलन- मुखरभूरिस्रोतसो निर्झरिण्यः U.2.2; Mv.5.4; जटाकटाह- संभ्रमन्निलिम्पनिर्झरीविलोलवीचिवल्लरीविराजमानमूर्धनि Śivatāndavastotra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्झरिणी/ निर्-झ f. a torrent , river Ka1d. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=निर्झरिणी&oldid=365704" इत्यस्माद् प्रतिप्राप्तम्