निर्णिज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णिज्¦ पु॰ निर + निज--शौचपोषणयोः क्विप्।

१ रूपे नि-घण्टुः
“बिभ्रद्द्रापिं हिरण्ययं वरुणोवस्त निर्णिजम्” ऋ॰

१ ।

२५ ।

१३ ।

२ शोधके त्रि॰। क। निर्णिज तत्रार्थे त्रि॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णिज् [nirṇij], 3 U.

To wash, clean, purify: अम्बुनिर्णिक्तम् Y.1.191; Ms.5.127.

To dress oneself.

निर्णिज् [nirṇij], a. Ved.

Clearing, washing.

Wellnourished. -m.

A form, shape.

A bright or shining garment.

Purification, washing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णिज्/ निर्-णिज् ( निज्) P. -णेनेक्ति( Subj. -णेनिजति; A1. णेनिक्तेBr. ; dat. inf. -णिजेRV. ) , ( P. )to wash off , cleanse Br. ChUp. ; ( A1. ) id. TS. ; to wash or dress or adorn one's self RV. etc. etc.

निर्णिज्/ निर्- f. a shining dress or ornament , any bright garment etc. RV.

"https://sa.wiktionary.org/w/index.php?title=निर्णिज्&oldid=365976" इत्यस्माद् प्रतिप्राप्तम्