निर्णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णी [nirṇī], 1 P.

To take or carry away or off.

To determine, ascertain, settle, decide, come to a decision, fix, resolve upon; कथमप्युपायमात्मनैव निर्णीय Dk.; Ki.11.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णी/ निर्-णी ( नी) P. A1. -णयति, तेto lead or take away , carry off AV. Kaus3. ; to find out , investigate , ascertain , settle , decide , fix on R. Das3. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्णी&oldid=365982" इत्यस्माद् प्रतिप्राप्तम्