निर्णीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णीतम्, त्रि, (निर् + नी + क्तः ।) कृतनिर्णयः । निश्चयीकृतः । यथा, -- “निर्णीते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्ब्बमावेदितं न चेत् ॥ यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णीतव्यवहाराणां प्रमाणमफलं तथा ॥” इति व्यवहारतत्त्वम् ॥ तद्वैदिकपर्य्यायः । “निण्यम् १ सस्वः २ सनुतः ३ हिरुक् ४ प्रतीच्यम् ५ अपीच्यम् ६ । इति षनिनर्णीतान्तर्हितनामधेयानि ।” इति वेद- निघण्टौ । ३ । २५ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णीत¦ mfn. (-तः-ता-तं)
1. Ascertained, determined.
2. Sentenced, de- creed. E. निर् before, णी to get, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णीत [nirṇīta], p. p. Settled, decided, determined, resolved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्णीत/ निर् mfn. traced out , ascertained , settled , decided MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=निर्णीत&oldid=365987" इत्यस्माद् प्रतिप्राप्तम्