निर्दिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दिष्ट¦ त्रि॰ निर् + दिश--क्त।

१ उपदिष्टे

२ प्रदर्शिते

२ कथितेच
“निर्दिष्टविषयं किञ्चित् उपात्तरिषयं तथा” हरि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Described, depicted, pointed out, shown.
2. Ascertained, determined.
3. Ordered, directed.
4. Assigned.
5. Asserted. E. निर् before दिश to show, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दिष्ट [nirdiṣṭa], p. p.

Pointed out, shown, indicated.

Specified, particularized.

Described.

Assigned, allotted.

Asserted, declared.

Ascertained, determined.

Ordered.

Learned, wise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दिष्ट/ निर्- mfn. pointed out , shown , indicated , declared , announced , foretold , enjoined TS. Mn. MBh. etc.

निर्दिष्ट/ निर्- mfn. ordered , meant or determined for , appointed to( dat. ) Var.

निर्दिष्ट/ निर्- mfn. learned , wise(= पण्डित) Gal.

"https://sa.wiktionary.org/w/index.php?title=निर्दिष्ट&oldid=366297" इत्यस्माद् प्रतिप्राप्तम्