निर्देश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देश पुं।

आज्ञा

समानार्थक:अववाद,निर्देश,निदेश,शासन,शिष्टि,आज्ञा,शास्त्र,हव

2।8।25।2।2

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देश¦ पु॰ निर् + दिश--भावे घञ्।

१ शासने आज्ञायां

२ कथने

३ उपदेशे च। निर्दिश्यतेऽभिधीयतेऽनेन करणे घञ्।

४ प्रतिपादकशब्दभेदे नाम्नि
“ओं तत्सदिति निर्देशोब्रह्मणस्त्रिविधः स्मृतः” गीता।

५ वेतने च
“कालमेवप्रतीक्षेत निर्द्देशं भृतको यथा” इति पुराणम्। निर्गत्रोदेशात् निरा॰ त॰।

२ देशान्निर्गते त्रि॰

६ उपान्ते च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देश¦ m. (-शः)
1. Order, command, authoritative instruction or direc- tion.
2. Description, designation.
3. Depicting, pointing out or exhibiting.
4. Certainty, ascertainment.
5. Saying, telling.
6. Vicinity, proximity. E. निर् before, दिश to show, affix, भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देशः [nirdēśḥ], 1 Pointing out, showing, indicating.

Order, command, direction; तमशक्यमपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः R.12.17 (v. l. निदेशात्).

Advice, instruction.

Telling, saying, declaring.

Specifying, particularization, specification, specific mention; अयुक्तो$यं निर्देशः Mbh.; ऊँ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः Bg.17.23.

Ascertainment.

Vicinity, proximity.

Description, designation.

Agreement, promise; कृताशं कृत- निर्देशं कृतभक्तं कृतश्रमम् । भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ Mb.13.23.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देश/ निर्- m. pointing out , indicating , directing , order , command , instruction (often ifc. ) Mn. Ka1v. Pur.

निर्देश/ निर्- m. description , specification , special mention , details or particulars Gr2S3rS. R. Sus3r. etc.

निर्देश/ निर्- m. vicinity , proximity L.

निर्देश/ निर्- m. certainty , ascertainment W.

निर्देश/ निर्- m. a partic. number Buddh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्देश पु.
(निर्+दिश्+घञ्) विधान अथवा निर्देश, मा.श्रौ.सू. 1.1.1.8; संकेत, 2.1.1.12.

"https://sa.wiktionary.org/w/index.php?title=निर्देश&oldid=478912" इत्यस्माद् प्रतिप्राप्तम्