निर्द्रव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्द्रव्य/ निर्--द्रव्य mfn. immaterial MBh.

निर्द्रव्य/ निर्--द्रव्य mfn. without property , poor.

"https://sa.wiktionary.org/w/index.php?title=निर्द्रव्य&oldid=366488" इत्यस्माद् प्रतिप्राप्तम्