निर्द्वंद्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्द्वंद्व/ निर्--द्वंद्व mfn. indifferent to the alternatives or opposite pairs (of feelings , as pleasure and pain) , neither glad nor sorry etc. MBh. Hariv. Pur.

निर्द्वंद्व/ निर्--द्वंद्व mfn. not standing in mutual relation , independent (as ब्रह्मन्) MBh. i , 3315;xii , 489=xiv , 314

निर्द्वंद्व/ निर्--द्वंद्व mfn. free from envy or jealousy MBh. Katha1s.

निर्द्वंद्व/ निर्--द्वंद्व mfn. not contested , indisputed MBh.

निर्द्वंद्व/ निर्--द्वंद्व mfn. not double W.

निर्द्वंद्व/ निर्--द्वंद्व mfn. not acknowledging two principles ib.

"https://sa.wiktionary.org/w/index.php?title=निर्द्वंद्व&oldid=366512" इत्यस्माद् प्रतिप्राप्तम्