निर्धन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धनः, पुं, (निर्गतं धनं यस्मात् ।) जरद्गवः । इति शब्दचन्द्रिका ॥ धनशून्ये, त्रि । यथा, -- “ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं घनम् । शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥” इति चाणक्ये । ८२ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धन/ निर्--धन mfn. without property , poor MBh. Ka1v. etc.

निर्धन/ निर्--धन mfn. (an enterprise) undertaken without money Ca1n2.

निर्धन/ निर्--धन m. an old bull L.

"https://sa.wiktionary.org/w/index.php?title=निर्धन&oldid=500675" इत्यस्माद् प्रतिप्राप्तम्