निर्धूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धूतम्, त्रि, (निर् + धू + क्तः ।) स्वण्डितम् । (यथा, मार्कण्डेये । ८५ । ७४ । “केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥”) परित्यक्तम् । यथा, ज्योतिषतत्त्वे । “नित्यं निर्धूतबुद्धिं प्रबलरिपुभयं वित्तनाशञ्च जीवः ॥” (निरस्तम् । यथा, अध्यात्मरामायणे । १ । ३ । “पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मकसंज्ञितं शुभम् । रामायणं सर्व्वपुराणसम्मतं निर्धूतपापा हरिमेव यान्ति ते ॥”) भर्त्सितम् । यथा, रमायणे । ४ । ८ । ३२ । “पुराहं वालिना राम ! राज्यात् स्वाद- वरोपितः । परुषाणि च संश्राव्य निर्धतोऽस्मि बलीयसा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धूत¦ mfn. (-तः-ता-तं)
1. Deserted, rejected.
2. Removed, departed.
3. Broken, divided.
4. Refuted.
5. Thrown out.
6. Suffered, under- gone.
7. Destroyed. m. (-तः) A man abandoned by his relatives or friends. E. निर् before, धू to shake, affix कर्मणि-क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धूत [nirdhūta], p. p.

Shaken off, removed; dispelled.

Deserted, rejected.

Deprived of, bereft.

Avoided.

Refuted.

Destroyed; अहं युष्मान् समाश्रित्य तपोनिर्धूतकल्मषान् Rām.7.36.57.

Broken, divided.

Suffered, undergone.

Cast off or away, thrown away. -तः A man deserted by his relations and friends.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धूत/ निर्- mfn. shaken , agitated etc. Mn. MBh. etc. (also -धुत)

निर्धूत/ निर्- mfn. harassed , tormented R.

निर्धूत/ निर्- mfn. deprived or bereft of( comp. ) Hariv.

निर्धूत/ निर्- mfn. suffered , undergone W.

निर्धूत/ निर्- m. a man abandoned by his relatives or friends ib.

"https://sa.wiktionary.org/w/index.php?title=निर्धूत&oldid=366655" इत्यस्माद् प्रतिप्राप्तम्