निर्बन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बन्धः, पुं, (निर् + बन्ध + भावे घञ् ।) अभि- निवेशः । निबन्धोऽपि पाठः । इति हेमचन्द्रः । ६ । १३६ ॥ (यथा, भागवते । ३ । १४ । २९ । “स विदित्वाथ भार्य्यायास्तं निर्वन्धं विकर्म्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश ह ॥”) अभिलषितप्राप्तौ भूयो यत्नः । (यथा, च कुमारसम्भवे । ५ । ६६ । “अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः ॥”) यथा शिशुग्रहः । शिशूनां स्वेच्छाविशेषः । आखटि इति ख्यातः । इति केचित् । इति ग्रहशब्दटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बन्ध¦ पु॰ निर् + बन्ध--भावे घञ्। आग्रहे अभिनिवेशभेदे
“अवस्तुनिर्बन्धपरे कथं नु ते” कुमा॰
“निर्बन्धसंजातरुषार्थकार्श्यम्” रथुः। निरः वध्नातेस्तदर्थत्वम्
“तथापि निर्ब-न्धति! तेऽथ वा स्पृहाम्” नैष॰ प्रयोगात्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बन्धः [nirbandhḥ], 1 Insisting upon, persistence, intentness, pertinacity; निर्बन्धसंजातरुषा (गुरुणा) R.5.21; Ku.5.66.

Importunity, a pressing demand or request, urgency; निर्बन्धपृष्टः स जगाद सर्वम् R.14.32; अत एव खलु निर्बन्धः Ś.3.

Obstinacy; चकार तद्वधोपायान्निर्बन्धेन युधिष्ठिरः Bhāg, 7.5.42.

A great effort, perseverance; वयमभ्युद्धृताः कृच्छ्रान्निर्बन्धादार्ययानया Māl.1.19.

Accusation.

A contest, dispute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बन्ध/ निर्- m. objection Gaut.

निर्बन्ध/ निर्- m. insisting upon( loc. or comp. ) , pertinacity , obstinacy , perseverance MBh. Ka1v. etc. ( ibc. , 609697 धात्ind. , 609697.1 धेनind. , 609697.2 धतस्ind. perseveringly , with or by perseverance ; धं-कृ, to urge [gen.] Katha1s. i , 25 ; to show obstinacy against [instr.] MBh. xiii , 5034 )

निर्बन्ध/ निर्- m. the attributing anything to , accusing of( comp. ) Mn. xi , 56

"https://sa.wiktionary.org/w/index.php?title=निर्बन्ध&oldid=366840" इत्यस्माद् प्रतिप्राप्तम्