निर्बन्ध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बन्ध् [nirbandh], 9 P.

To press, urge, importune.

To insist upon, persist in.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्बन्ध्/ निर्- P. -बध्नाति, to fix or fasten upon , attach one's self to , insist upon , persist in , urge MBh. Pur.

"https://sa.wiktionary.org/w/index.php?title=निर्बन्ध्&oldid=366894" इत्यस्माद् प्रतिप्राप्तम्