निर्भर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भरम्, क्ली, (निःशेषेण भरो भरणं यत्र ।) अतिशयः । (यथा, गीतगोविन्दे । १ । ४९ । “रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा- मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु तद्बदनं सुधामयमिति व्याहृत्य गीतस्तुति- व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥”) तद्वति, त्रि । इत्यमरः । ३ । ४ । २ ॥ (यथा, भागवते । ९ । १८ । २० । “तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।2।6

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

निर्भर वि।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

3।4।2।2।7

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर¦ न॰ निःशेषेण भरो भरणं भृतिर्वाऽत्र प्रा॰ ब॰।

१ अ-तिमात्रे

२ तद्युके त्रि॰ अमरः
“द्रुतपीतमाधवरसौसुनिर्भरैः सरजसभकरन्दनिर्भरासु” माघः।

३ वेतन-शून्थे भृत्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर¦ mfn. (-रः-रा-रं)
1. Much, excessive.
2. Fearless.
3. A servant employed without a pay. n. adv. (-रं) Much, excessively, subs. Pith, essence. E. निर् before, भृ to fill, affix अप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर/ निर्--भर mf( आ)n. " without weight or measure " , excessive , vehement , violent

निर्भर/ निर्--भर mf( आ)n. deep , sound (as sleep) , ardent (as an embrace) Ka1v. etc.

निर्भर/ निर्--भर mf( आ)n. full of , abounding in Katha1s. Pur. etc. (also रितwith instr. Cat. )

"https://sa.wiktionary.org/w/index.php?title=निर्भर&oldid=367059" इत्यस्माद् प्रतिप्राप्तम्