निर्भर्त्सन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर्त्सनम्, क्ली, (नितरां भर्त्सनम् । निर् + भर्त्स + ल्युट् ।) खलीकारः । अलक्तकम् । इति मेदिनी । ने, १८९ ॥ भर्त्सनञ्च ॥ (यथा, महाभारते । ३ । ३०४ । ५ । “निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा । ब्राह्मणस्य पृथाराजन् ! न चकाराप्रियन्तदा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर्त्सन¦ न॰ नितरां भर्त्सनम् प्रा॰ स॰।

१ खलीकारे

२ अभिभवे। कर्मणि ल्युट्।

३ अनर्थके न॰ मेदि॰
“निर्भ-[Page4098-b+ 38] र्त्सनापवादैश्च तथैवाप्रियया गिरा” भा॰ व॰

३०

३० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर्त्सन¦ n. (-नं)
1. Wickedness, malignity.
2. Abuse, blame.
3. Lac.
4. Threat, menace. E. निर् before, भर्त्स to abuse, affix ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर्त्सनम् [nirbhartsanam] ना [nā], ना 1 Threat, menace; जननीनिर्भर्त्सनविवृद्ध- मन्युना (शिशुना) Śi.15.87.

Abuse, reproach, reviling, blame.

Malignity.

Red paint, lac.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भर्त्सन/ निर्- n. threatening , reproach , blame MBh. Ra1jat. (also f( आ). )

निर्भर्त्सन/ निर्- n. red paint , lac L.

"https://sa.wiktionary.org/w/index.php?title=निर्भर्त्सन&oldid=367092" इत्यस्माद् प्रतिप्राप्तम्