सामग्री पर जाएँ

निर्भा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भा [nirbhā], 2 P.

To shine forth, shine; अक्षबीजवलयेन निर्बभौ R.11.66.

To proceed, arise, start into view; वेदाद्धर्मो हि निर्बभौ Ms.5.44;2.1.

To look like, seem to be; Mb.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भा/ निर्- P. -भाति( pf. -बभौ) , to shine forth , appear , arise Mn. Ka1v. Pur. ; to look like , seem to be( इव) MBh. viii , 3141.

"https://sa.wiktionary.org/w/index.php?title=निर्भा&oldid=367143" इत्यस्माद् प्रतिप्राप्तम्