निर्भा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्भा [nirbhā], 2 P.
To shine forth, shine; अक्षबीजवलयेन निर्बभौ R.11.66.
To proceed, arise, start into view; वेदाद्धर्मो हि निर्बभौ Ms.5.44;2.1.
To look like, seem to be; Mb.8.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्भा/ निर्- P. -भाति( pf. -बभौ) , to shine forth , appear , arise Mn. Ka1v. Pur. ; to look like , seem to be( इव) MBh. viii , 3141.